Navamo'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

नवमोऽधिकारः

navamo'dhikāraḥ

sarvākārajñatāyāṃ dvau ślokau| tṛtīyastayoreva nirdeśabhūtaḥ|
ameyairduṣkaraśatairameyaiḥ kuśalācayaiḥ|
aprameyeṇa kālena ameyāvaraṇakṣayāt||1||

sarvakārajñatāvāptiḥ sarvāvaraṇanirmalā|
vivṛtā ratnapeṭeva buddhatvaṃ samudāhṛtam||2||

kṛtvā duṣkaramadbhutaṃ śramaśataiḥ saṃcityasarvaṃśubhaṃ
kālenottamakalpayānamahatā sarvāvṛtīnāṃ kṣayāt|
sūkṣmasyāvaraṇasya bhūmiṣu gatasyotpāṭanād buddhatā
ratnānāmiva sā prabhāvamahatāṃ peṭā samuddhāti[ṭi ?]tā||3||

samudāgamataḥ svabhāvata aupamyataśca buddhatvamudbhāvitam| yāvadbhirduṣkaraśatairyāvadbhiḥ kuśalasaṃbhārairyāvatā kālena yāvataḥ kleśajñeyāvaraṇasya prahāṇātsamudāgacchati, ayaṃ samudāgamaḥ| sarvākārajñatāvāptiḥ sarvāvaraṇanirmalā svabhāvaḥ| vivṛtāratnapeṭā tadaupamyam|

tasyaiva buddhatvasyādvayalakṣaṇe sānubhāve dvau lokau|
sarvadharmāśca buddhatvaṃ dharmo naiva ca kaścana|
śukladharmamayaṃ tacca na ca taistannirūpyate||4||

dharmaratnanimittatvāllabdharatnākaropamam|
śubhasasyanimittatvāllabdhameghopamaṃ matam||5||

sarvadharmāśca buddhatvaṃ, tathatāyā abhinnatvāttadviśuddhiprabhāvitatvācca| buddhatvasya na ca kaściddharmo'sti| parikalpitena dharmasvabhāvena śukladharmamayaṃ ca buddhatvaṃ, pāramitādināṃ kuśalānāṃ tadbhāvena parivṛtteḥ| na ca taistannirdiśyate pāramitādīnāṃ pāramitādibhāvenāpariniṣpatteridamadvayalakṣaṇam| ratnākarameghopamatvamanubhāvaḥ, deśanādharmaratnānāṃ tatprabhavatvāt, kuśalasasyānāṃ ca vineyasaṃtānakṣetreṣu|

buddhatvaṃ sarvadharmaḥ samuditamatha vā sarvadharmavyapetaṃ
prodbhūterdharmaratnapratatasumahato dharmatnākarābham|
bhūtānāṃ śuklasasyaprasavasumahato hetuto meghabhūtaṃ
dānāddharmāmbuvarṣapratatasuvihitasyākṣayasya prajāsu||6||

anena tṛtīyena ślokena tamevārthaṃ nirdiśati| sumahataḥ pratatasya dharmaratnasya prodbhūtenimittatvādratnākarābham, bhūtānāṃ mahataḥ śuklasasyaprasavahetutvānmeghabhūtam| mahataḥ suvihitasyākṣayasya dharmāmbuvarṣasya dānāt prajāsvityayamatra padavigraho veditavyaḥ|

tasyaiva buddhatvasya śaraṇatvānuttarye pañca ślokāḥ|
paritrāṇaṃ hi buddhatvaṃ sarvakleśagaṇātsadā|
sarvaduścaritebhyaśca janmamaraṇato 'pi ca||7||

anena saṃkṣepataḥ kleśakarmajanmasaṃkleśaparitrāṇārthena śaraṇatvaṃ darśayati|
upadravebhyaḥ sarvebhyo apāyādanupāyataḥ|
satkāyāddhīnayānācca tasmāccharaṇamuttamam||8||

anena dvitiyenopadravādiparitrāṇādvistareṇa| tatra sarvopadravaparitrāṇatvaṃ yad buddhānubhāvena andhāścakṣūṃṣi pratilabhante, badhirāḥ śrotaṃ, vikṣiptacittāḥ svasthacittamītayaḥ śāmyantītyevamādi| apāyaparitrāṇatvaṃ buddhaprabhayā tadgatānāṃ mokṣaṇāt, tadagamane ca pratiṣṭhāpanāt| anupāyaparitrāṇatvaṃ tīrthikadṛṣṭivyutthāpanāt| satkāyaparitrāṇatvaṃ yānadvayena parinirvāpaṇāt|

hīnayānaparitrāṇatvamaniyatagotrāṇāṃ mahāyānaikāyanīkaraṇāt|
śaraṇamanupamaṃ tacchreṣṭhabuddhatvamiṣṭaṃ
jananamaraṇasarvakleśapāpeṣu rakṣā|
vividhabhayagatānāṃ sarvarakṣāpayānaṃ
pratatavividhaduḥkhāpāyanopāyagānāṃ||9||

anena tṛtīyena tasyaiva śaraṇatvasyānupamaśreṣṭhasya cānuttaryaṃ tenaivārthena darśayati|
bauddhairdharmairyacca susaṃpūrṇaśarīraṃ yatsaddharme vetti ca sattvānpravinetum|
yātaṃ pāraṃ yatkṛpayā sarvajagatsu tad buddhatvaṃ śreṣṭhamihatyaṃ[heṣṭaṃ] śaraṇānām||10||

anena caturthena yaiḥ kāraṇaistattathānuttaraṃ śaraṇaṃ bhavati tatsaṃdarśayati| bauddhairdharmairbalavaiśāradyādibhiḥ susaṃpūrṇasvabhāvatvāt svārthaniṣṭhāmadhikṛtya saddharmasattvavinayopāyajñānāt karuṇāpāragamanācca parārthaniṣṭhāmadhikṛtya|

ālokāt[kālāt]sarvasattvānāṃ buddhatvaṃ śaraṇaṃ mahat|
sarvavyasanasaṃpattivyāvṛttyabhyudaye matam||11||

anena pañcamena ślokena yāvantaṃ kālaṃ yāvatāṃ sattvānāṃ yatrārthe śaraṇaṃ bhavati tatsamāsena darśayati| yatrārthe iti sarvavyasanavyāvṛttau saṃpattyabhyudaye ca|

āśrayaparāvṛttau ṣaṭ ślokāḥ|
kleśajñeyavṛttīnāṃ satatamanugataṃ bījamutkṛṣṭakālaṃ
yasminnastaṃ prayātaṃ bhavati suvipulaiḥ sarvahāniprakāraiḥ|
buddhatvaṃ śukladharmapravaraguṇayutā ā[cā]śrayasyānyathāpti-
statprāptirnirvikalpādviṣayasumahato jñānamārgātsuśuddhāt||12||

anena vipakṣabījaviyogataḥ pratipakṣasaṃpattiyogataścāśrayaparivṛttiḥ paridīpitā| yathā ca tatprāptirdvividhamārgalābhāt| suviśuddhalokottarajñānamārgalābhāt| tatpṛṣṭhalabdhānantajñeyaviṣayajñānamārgalābhācca| utkṛṣṭakālamityanādikālaṃ|

suvipulaiḥ sarvahāniprakārairiti bhūmiprakāraiḥ|
sthitaśca tasminsa tathāgato jaganmahācalendrastha ivābhyudīkṣate|
śamābhirāmaṃ karūṇāyate janamaghā[bhavā]bhirāme 'nyajane tu kā kathā||13||

anena dvitīyenānyāśrayaparāvṛttibhyastadviśeṣaṃ darśayati| tatstho hi mahācalendrastha iva dūrāntaranikṛṣṭaṃ lokaṃ paśyati|

dṛṣṭvā ca karūṇāyate śrāvakapratyekabuddhānapi prāgeva tadanyān|
pravṛttirūdvittiravṛttirāśrayo nivṛttirāvṛttiratho dvayā'dvayā|
samāviśiṣṭā api sarvagātmikā tathāgatānāṃ parivṛttiriṣyate||14||

anena tṛtīyena taddaśaprabhedaṃdarśayati| sā hi tathāgatānāṃ parivṛttiḥ parārthavṛttiriti pravṛttiḥ| sarvadharmaviśiṣṭatvāduṣkṛṣṭā vṛttirityudvṛttiḥ| saṃkleśahetāvavṛttiḥ| āśraya iti yo'sau parivṛttyāśrayastaṃ darśayati| saṃkleśānnivṛttito nivṛttiḥ| ātyantikatvādāyatā vṛttirityāvṛttiḥ| abhisaṃbodhiparinirvāṇadarśanavṛttyā dvayā vṛttiḥ| saṃsāranirvāṇāpratiṣṭhitatvātsaṃskṛtāsaṃskṛtatvenādvayā vṛttiḥ| vimuktisāmānyena śrāvakapratyekabuddhasamā vṛttiḥ| balavaiśāradyādibhiḥ buddhadharmairasamatvādviśiṣṭā vṛttiḥ|

sarvayānopadeśagatatvātsarvagatāvṛttiḥ|

yathāmbaraṃ sarvagataṃ sadāmataṃ tathaiva tatsarvagataṃ sadāmatam|
yathāmbaraṃ rūpagaṇeṣu sarvagaṃ tathaiva tatsattvagaṇeṣu sarvagam||15||

anena caturthena tatsvabhāvasya buddhatvasya sarvagatatvaṃ darśayati| ākāśasādharmyeṇauddeśanirdeśataḥ pūrvāparārdhābhyām| sattvagaṇeṣu sarvagatatvaṃ buddhatvasyātmatvena sarvasattvopagamane pariniṣpattito veditavyam|

yathodabhājane bhinne candrabimbaṃ na dṛśyate|
tathā duṣṭeṣu sattveṣu buddhabimbaṃ na dṛśyate||16||

anena pañcamena sarvagatatve 'pyabhājanabhūteṣu sattveṣu abuddhabimbadarśanaṃ dṛṣṭāntena sādhayati|

yathāgnirjvalate 'nyatra punaranyatraśāmyati|
buddheṣvapi tathā jñeyaṃ saṃdarśanamadarśanam||17||

anena ṣaṣṭhena buddhavineyeṣu satsubuddhotpādāttaddarśanaṃ| vinīteṣu parinirvāṇāttadadarśanaṃ agnijvalanaśamanasādharmyeṇa sādhayati|

anābhogāpratiprasrabdhabuddhakāryatve catvāraḥ ślokāḥ|
aghaṭitebhyastūryebhyo yathā syācchabdasaṃbhavaḥ|
tathā jine vinābhogaṃ deśanāyāḥ samudbhavaḥ||18||

yathā maṇervinā yatnaṃ svaprabhāva[sa]nidarśanam|
buddheṣvapi vinābhogaṃ tathā kṛtyanidarśanam||19||

ābhyāṃ ślokābhyāmanābhogena buddhakāryaṃ sādhayatyaghaṭitatūryaśabdamaṇiprabhāva[sa]sādharmyeṇa|

yathākāśe avicchinnā dṛśyante lokataḥ kriyāḥ|
tathaivānāsrave dhātau avicchinnā jinakriyāḥ||20||

yathākāśe kriyāṇāṃ hi hānirabhyudayaḥ sadā|
tathaivānāsrave dhātau buddhakāryodayavyayaḥ||21||

ābhyāmapyapratiprasrabdhabuddhakāryatvaṃ buddhakṛtyasyāvicchedāt| ākāśa iva lokakriyāṇāmavicchede 'pi cānyānyakriyodayavyayastathaiva|

anāsravadhātugāmbhīrye ṣoḍaśa ślokāḥ|
paurvāparya[ā]viśiṣṭāpi sarvāvaraṇanirmalā|
naśuddhā nāpi cāśuddhā tathatā buddhatā matā||22||

paurvāparyeṇa[ā]viśiṣṭatvānna śuddhā| paścātsarvāvaraṇanirmalatvānnāśuddhā malavigamāt|
śūnyatāyāṃ viśuddhāyāṃ nairātmyānmārgalābhataḥ|
buddhāḥ śuddhātmalābhitvāt gatā ātmamahātmatām||23||

tatra cānāsrave dhātau buddhānāṃ paramātmā nirdiśyate| kiṃ kāraṇam| agranairātmyātmakatvāt| agraṃ nairātmyaṃ viśuddhā tathatā sā ca buddhānāmātmā svabhāvārthena tasyāṃ viśuddhāyāmagraṃ nairātmyamātmānaṃ buddhā labhante śuddham| ataḥ śuddhātmalābhitvāt buddhā ātmamāhātmyaṃ prāptā ityanenābhisaṃdhinā buddhānāmanāsrave dhātau paramātmā vyavasthāpyate|

na bhāvo nāpi cābhāvo buddhatvaṃ tena kathyate|
tasmādbuddhatathāpraśne avyākṛtanayo mataḥ||24||

tenaiva kāraṇena buddhatvaṃ na bhāva ucyate| pudgaladharmābhāvalakṣaṇatvāttadātmakatvācca buddhatvasya| nābhāva ucyate tathatālakṣaṇabhāvāt| ato buddhasya bhāvābhāvapraśne, bhavati tathāgataḥ paraṃ maraṇānna bhavatītyevamādiravyākṛtanayomataḥ|

dāhaśāntiryathā lohe darśane timirasya ca|
cittajñāne tathā bauddhe bhāvābhāvo na śasyate||25||

yathā ca lohe dāhaśāntirdarśane ca timirameta[?]sya śāntirna bhāvo dāhatimirayorabhāvalakṣaṇāt| nābhāvaḥ śāntilakṣaṇena bhāvāt| evaṃ buddhānāṃ cittajñāne ca dāhatimirasthānīyayo rāgāvidyayoḥ śāntirna bhāvaḥ śasyate tadabhāvaprabhāvitatvāccetaḥ prajñāvimuktyā nābhāvastena tena vimuktilakṣaṇena bhāvāt|

buddhānāmamale dhātau naikatā bahutā na ca|
ākāśavadadehatvātpūrvadehānusārataḥ||26||

buddhānāmanāsravadhātau naikatvaṃ pūrvadehānusāreṇa| na bahutvaṃ dehābhāvādākāśavat|
balādibuddhadharmeṣu bodhī ratnākaropamā|
jagatkuśalasasyeṣu mahāmeghopamā matā||27||

puṇyajñānasupūrṇatvātpūrṇacandropamā matā|
jñānālokakaratvācca mahādityopamā matā||28||

etau ratnākarameghopamatve pūrṇacandramahādityopamatve ca ślokau gatārthau|
ameyā raśmayo yadvadvayāmiśrā bhānumaṇḍale|
sadaikakāryā vartante lokamālokayanti ca||29||

tathaivānāsrave dhātau buddhānāmaprameyatā|
miśraikakāryā kṛtyeṣu jñānālokakarāmatā||30||

ekena vyāmiśraraśmyekakāryasyopamatayā sādhāraṇakarmatāṃ darśayati| raśmīnāmekakāryatvaṃ pācanaśoṣaṇasamānakāryatvādveditavyaṃ| dvitīyenānāsrave dhātau miśraikakāryatvaṃ nirmāṇādikṛtyeṣu|

yathaikaraśminiḥsārātsarvaraśmiviniḥsṛtiḥ|
bhānostathaiva buddhānāṃ jñeyā jñānaviniḥsṛtiḥ||31||

ekakāle sarvaraśmiviniḥsṛtyā sa ca [saha ?]buddhānāmekakāle jñānapravṛttiṃ darśayati|
yathaivādityaraśmīnāṃ vṛttau nāsti mamāyitam|
tathaiva buddhajñānānāṃ vṛttau nāsti mamāyitam||32||

yathā sūryaikamuktābhai raśmibhirbhāsyate jagat|
sakṛt jñeyaṃ tathā sarvaṃ buddhajñānaiḥ prabhāsyate||33||

mamatvābhāve jagajjñeyaprabhāsena[sane] ca yathākramaṃ ślokau gatārthau|
yathaivādityaraśmīnāṃ meghādyāvaraṇaṃ matam|
tathaiva buddhajñānānāmāvṛtiḥ sattvaduṣṭatā||34||

yathā raśmīnāṃ meghādyāvaraṇamaprabhāsena| tathā buddhajñānānāmāvaraṇaṃ sattvānāmā[ma]bhājanatvena duṣṭatā pañcakaṣāyātyutsadatayā|

yathā pāṃśuvaśādvastre raṅgacitrā'vicitratā|
tathā 'vedhavaśānmuktau jñānacitrā'vicitratā||35||

yathā pāṃśuviśeṣeṇa vastre raṅgavicitratā kvacidavicitratā| tathaiva pūrvapraṇidhānacaryābalādhānaviśeṣād buddhānāṃ vimuktau jñānavicitratā bhavati|

śrāvakapratyekabuddhānāṃ vimuktāvavicitratā|
gāmbhīryamamale dhātau lakṣaṇasthānakarmasu|
buddhānāmetaduditaṃ raṅgairvākāśacitraṇā||36||

etadanāsravadhātau buddhānāṃ trividhaṃ gāmbhīryamevamuttam| lakṣaṇagāmbhīryaṃ caturbhiḥ ślokaiḥ| sthānagāmbhīryaṃpañcamenaikatvapṛthaktvābhyāmasthitatvāt| karmagāmbhīryaṃ daśabhiḥ| tatpunarlakṣaṇagāmbhīryaṃ viśuddhilakṣaṇaṃ paramātmalakṣaṇamavyākṛtalakṣaṇaṃ vimuktilakṣaṇaṃ cārabhyoktam| karmagāmbhīryaṃ bodhipakṣādiratnāśrayatvakarma sattvaparipācanakarma niṣṭhāgamanakarma dharmadeśanākarma nirmāṇādikṛtyakarma jñānapravṛttikarma avikalpanakarma citrākārajñānakarma jñānāpravṛttikarma vimuktisāmānyajñānaviśeṣakarma cārabhyoktam| seyamanāsrave dhātau niṣprapañcatvādākāśopame gāmbhīryaprabhedadeśanā yathā raṅgairākāśacitraṇī veditavyā|

sarveṣāmaviśiṣṭāpi tathatā śuddhimāgatā|
tathāgatatvaṃ tasmācca tadgarbhāḥ sarvadehinaḥ||37||

sarveṣāṃ nirviśiṣṭā tathatā taddhiśuddhisvabhāvaśca tathāgataḥ| ataḥ sarve sattvāstathāgatagarbhā ityucyate|

vibhutvavibhāge ślokā ekādaśa|
śrāvakāṇāṃ vibhutvena laukikasyābhibhūyate|
pratyekabuddhebhyo manaḥ[buddhabhaumena] śrāvakasyābhibhūyate||38||

bodhisattvavibhutvasya tatkalāṃ nānugacchati|
tathāgatavibhutvasya tatkalāṃ nānugacchati||39||

ābhyāṃ tāvad dvābhyāṃ prabhāvotkarṣaviśeṣeṇa buddhānāṃ vibhutvaṃ darśayati|
aprameyamacintyaṃ ca vibhutvaṃ bauddhamiṣyate|
yasya yatra yathā yāvatkāle yasminpravartate||40||

anena tṛtīyena prakāraprabhedagāmbhīryaviśeṣābhyāṃ kathamaprameyaṃ kathaṃ vā cintyamityāha| yasya pudgalasyārthe tatpravarttate yatra lokadhātau yathā tādṛśaiḥ prakārairyāvadalpaṃ vā bahu vā yasminkāle|

avaśiṣṭaiḥ ślokaiḥ mano[parā]vṛttibhedena vibhutvabhedaṃ darśayati|
pañcendriyaparāvṛttau vibhutvaṃ labhyate param|
sarvārthavṛttau sarveṣāṃ guṇadvādaśaśatodaye||41||

pañcendriyaparāvṛttau dvividhaṃ vibhutvaṃ paramaṃ labhyate| sarveṣāṃ pañcānāmindriyāṇāṃ sarvapañcārthavṛttau| tatra pratyekaṃ dvādaśaguṇaśatotpattau|

manaso'pi parāvṛttau vibhutvaṃ labhyate param|
vibhutvānucare jñāne nirvikalpe sunirmale||42||

manasaḥ parāvṛttau vibhutvānucare nirvikalpe suviśuddhe jñāne paramaṃ vibhutvaṃ labhyate| yena sahitaṃ sarvaṃ vibhutvajñānaṃ pravartate|

sārthodgrahaparāvṛttau vibhutvaṃ labhyate param|
kṣetraśuddhau yathākāmaṃ bhogasaṃdarśanāya hi||43||

arthaparāvṛttau udgrahaparāvṛttau ca kṣetraviśuddhivibhutvaṃ paramaṃ labhyate yena yathākāmaṃ bhogasaṃdarśanaṃ karoti|

vikalpasya parāvṛttau vibhutvaṃ labhyate param|
avyāghāte sadākālaṃ sarveṣāṃ jñānakarmaṇām||44||

vikalpaparāvṛttau sarveṣāṃ jñānānāṃ karmaṇāṃ ca sarvakālamavyāghāte paramaṃ vibhutvaṃ labhyate|

pratiṣṭhāyāḥ parāvṛttau vibhutvaṃ labhyate param|
apratiṣṭhitanirvāṇaṃ buddhānāmacale[male] pade||45||

pratiṣṭhāparāvṛttāvapratiṣṭhitanirvāṇaṃ paramaṃ vibhutvaṃ labhyate| buddhānāmanāsravedhātau|
maithunasya parāvṛttau vibhutvaṃ labhyate param|
buddhasaukhyabihāre 'tha dārā'saṃkleśadarśane||46||

maithunasya parāvṛttau dvayorbuddhasukhavihāre ca dārā 'saṃkleśadarśane ca|
ākāśasaṃjñāvyāvṛttau vibhutvaṃ labhyate param|
cintitārthasamṛddhau ca gatirūpavibhāvane||47||

ākāśasaṃjñāvyāvṛttau dvayoreva cintitārthasamṛddhau ca yena gaganagarbho bhavati| gatirūpavibhāvena ca yatheṣṭagamanādāśavaśī[kāśī]karaṇācca|

ityameyaparāvṛttāvameyavibhutā matā|
acintyakṛtyānuṣṭhānābduddhānāmamalāśraye||48||

ityanena mukhenāprameyā parāvṛttiḥ|
tatra cāprameyaṃ vibhutvamacintyakarmānuṣṭhānaṃ buddhānāmanāsrave dhātau veditavyam|

tasyaiva buddhasya sattvaparipākanimittatve sapta ślokāḥ|
śubhe bṛddho loko vrajati suviśuddhau paramatāṃ
śubhe cānārabdhvā vrajati śubhavṛddhau paramatām|
vrajatyevaṃ loko diśi diśi jinānāṃ sukathitai-
rapakvaḥ pakvo vā [na] ca punaraśeṣaṃ dhruvamiha||49||

anena yādṛśasya paripākasya nimittaṃ bhavati taddarśayati| upacitakuśalamūlānāṃ ca vimuktau paramatāyāmanupacitakuśalamūlānāṃ ca kuśalamūlopacaye| apakvaḥ śubhavṛddhau paramatāṃ vrajana[n] pākaṃ vrajati pakvaḥ suviśuddhau paramatāṃ vrajati| evaṃ ca nityakālaṃ vrajati na ca niḥśeṣaṃ lokasyānantatvāt|

tathā kṛtvā caryāṃ [kṛcchrāvāpyāṃ] paramaguṇayogādbhutavatīṃ
mahābodhiṃ nityāṃ dhruvamaśaraṇānāṃ ca śaraṇam|
labhante yaddhīrā [diśi diśi] gasadā [sadā] sarvasamayaṃ
tadāścaryaṃ loke suvidhacaraṇānnādbhutamapi||50||

anena dvitīyena paripavkānāṃ bodhisattvānāṃ paripākasyāścaryaṃ nāścaryaṃ lakṣaṇam| sadā sarvasamayamiti nityaṃ nirantaraṃ ca tadanubhūya[rūpa]mārgacaraṇaṃ suvidhicaraṇam|

kvaciddharmāñcakaṃ[dharmyaṃ cakraṃ] bahumukhaśatairdarśayatiḥ yaḥ
kvacijjanmāntardhi kvacidapi vicitrāṃ janacarīm|
kvacitkṛtsnāṃ bodhiṃ kvacidapi ca nirvāṇamasakṛt
na ca sthānāttasmādvicalati sa sarvaṃ ca kurute||51||

anena tṛtīyena yugapadbahumukhaparipācanopāyaprayoge nimittatvaṃ darśayati| yathā yatrasthaḥ sattvān vinayati| vicitrā janacarī jātakabhedena| na ca sthānāccalatītyanāsravāddhātoḥ|

na buddhānāmevaṃ bhavati mamapakvo 'yamiti cāpra-
pācyo 'yaṃ dehī api ca adhunāpācyata iti|
vinā saṃskāraṃ tu prapacamupayātyeva janatā
śubhairdharmairnityaṃ diśi diśi samantātrayamukham||52||

anena caturthena tatparipākaprayoganimittatvamanabhisaṃskāreṇa darśayati|

trayamukhamiti yānatrayeṇa|
yathā'yatnaṃ bhānuḥ pratataviṣadairaṃśavisaraiḥ
prapāka[kaṃ] sasyānāṃ diśi [diśi] samantātprakurūte|
tathā dharmārko'pi praśamavidhidharmāśuvisaraiḥ
prapākaṃ sasyānāṃ diśi diśi samantātprakurūte||53||

anena pañcamenānabhisaṃskāraparipācanadṛṣṭāntaṃ darśayati|
yathaikasmāddīpādbhavati sumahāndīpanicayo
'prameyo 'saṃkhyeyo na ca sa punareti vyayamataḥ|
tathaikasmād buddhād [pākā]dbhavati sumahān paripāka[pāka]nicayo
'prameyo 'saṃkhyeyo na ca sa punareti[punarupaiti] vyayamataḥ||54||

anena ṣaṣṭhena paraṃparayā paripācanam|
yathā toyaistṛptiṃ vrajati na mahāsāgara iva
na vṛddhiṃ vā yāti pratataviṣadāmbu praviśanaiḥ|
tathā bauddho dhātuḥ satatasamitaiḥ śuddhiviśanai-
rnatṛptiṃ vṛddhiṃ vā vrajati paramāścaryamiha tat||55||

anena saptamena paripavkānāṃ vimuktipraveśe samudrodāharaṇena dharmadhātoratṛptiṃ cāvakāśadānādavṛddhiṃ dhyānā[cāna]dhikatvāt|

dharmadhātuviśuddhau catvāraḥ ślokāḥ|
sarvadharmadvayāvāratathatāśuddhilakṣaṇaḥ|
vastujñānatadālambavaśitākṣayalakṣaṇaḥ||56||

eṣa svabhāvārthamārabhyaikaḥ ślokaḥ|
kleśajñeyāvaraṇadvayātsarvadharmatathatāviśuddhilakṣaṇaśca|
vastutadālambanajñānayorakṣayavaśitā lakṣaṇaśca|
sarvatastathatājñānabhāvanā samudāgamaḥ|
sarvasattvadvayādhānasarvathā'kṣayatā phalam||57||

eṣa hetvarthaṃ phalārthaṃ cārabhya dvitīyaḥ ślokaḥ| sarvatastathatājñānabhāvanā dharmadhātuviśuddhihetuḥ| sarvata iti sarvadharmaparyāyamukhaiḥ| sarvasattvānāṃ sarvathā hitasukhadvayādhānākṣayatā phalam|

kāyavākcittanirmāṇaprayogopāyakarmakaḥ|
samādhidhāraṇīdvāradvayāmeyasamanvitaḥ||58||

eṣa karmārthaṃ yogārthaṃ cārabhya tṛtīyaḥ ślokaḥ| trividhaṃ kāyādinirmāṇaṃ karma samādhidhāraṇīmukhābhyāṃ dvayena cāprameyeṇa puṇyajñānasaṃbhāreṇa samanvāgamo yogaḥ|

svabhāvadharmasaṃbhoganirmāṇairbhinnavṛttikaḥ|
dharmadhāturviśuddho 'yaṃ buddhānāṃ samudāhṛtaḥ||59||

eṣa vṛttyarthamārabhya caturthaḥ ślokaḥ| svābhāvikasāṃbhogikanairmāṇikakāyavṛttyā bhinnavṛttikaḥ|

buddhakāyavibhāge saptaślokāḥ|
svābhāviko 'tha sāṃbhogyaḥ kāyo nairmāṇiko'paraḥ|
kāyabhedā hi buddhānāṃ prathamastu dvayāśrayaḥ||60||

trividhaḥ kāyo buddhānām| svābhāviko dharmakāya āśrayaparāvṛttilakṣaṇaḥ| sāṃbhogiko yena parṣanmaṇḍaleṣu dharmasaṃbhogaṃ karoti| nairmāṇiko yena nirmāṇena sattvārthaṃ karoti|

sarvadhātuṣu sāṃbhogyo bhinno gaṇaparigrahaiḥ|
kṣetraiśca nāmabhiḥ kāyairdharmasaṃbhogaceṣṭitaiḥ||61||

tatra sāṃbhogikaḥ sarvalokadhātuṣu parṣanmaṇḍalabuddhakṣetranāmaśarīradharmasaṃbhogakriyābhirbhinnaḥ|

samaḥ sūkṣmaśca tacchiṣṭaḥ[cchilaṣṭaḥ] kāyaḥ svābhāviko mataḥ|
saṃbhogāvibhutāheturyatheṣṭaṃ bhogadarśane||62||

svābhāvikaḥ sarvabuddhānāṃ samo nirviśiṣṭatayā | sūkṣmo durjñānatayā| tena saṃbhogikena kāyena saṃbaddhaḥ saṃbhogavibhutve ca heturyatheṣṭaṃ bhogadarśanāya|

ameyaṃ buddhanirmāṇaṃ kāyo nairmāṇiko mataḥ|
dvayordvayārthasaṃpattiḥ sarvākārā pratiṣṭhitā||63||

nairmāṇikastu kāyo buddhānāmaprameyaprabhedaṃ buddhanirmāṇaṃ sāṃbhogikaḥ svārthasaṃpattilakṣaṇaḥ| nairmāṇikaḥ parārthasaṃpattilakṣaṇaḥ| evaṃ dvayārthasaṃpattiryathākramaṃ dvayoḥ pratiṣṭhitā sāṃbhogike ca kāye nairmāṇike ca|

śilpajanmamahābodhisadānirvāṇadarśanaiḥ|
buddhanirmāṇakāyo'yaṃ mahāmāyo[mahopāyo] vimocane||64||

sa punarnirmāṇakāyaḥ sadā vineyārthaṃ śilpasya vīṇāvādanādibhiḥ| janmanaścābhisaṃbodheśca nirvāṇasya ca darśanairvimocane mahopāyatvātparārthasaṃpattilakṣaṇo veditavyaḥ|

tribhiḥ kāyaistu vijñeyo buddhānāṃ kāyasaṃgrahaḥ|
sāśrayaḥ svaparārtho yastribhiḥ kāyairnidarśitaḥ||65||

tribhiśca kāyairbuddhānāṃ sarvakāyasaṃgraho veditavyaḥ| ebhistribhiḥ kāyaiḥ sāśrayaḥ svaparārtho nidarśitaḥ| dvayoḥ svaparārthaprabhāvitatvāt dvayośca tadāśritatvādyathā pūrvamuktam|

āśrayeṇāśayenāpi karmaṇā te samā matāḥ|
prakṛtyā 'sraṃsanenāpi prabandhenaiṣu nityatā||66||

te ca trayaḥ kāyāḥ sarvabuddhānāṃ yathākramaṃ tribhirnirviśeṣāḥ, āśrayeṇa dharmadhātorabhinnatvāt, āśayena pṛthagbuddhāśayasyābhāvāt| karmaṇā ca sādhāraṇakarmakatvāt| teṣu ca triṣu kāyeṣu yathākramaṃ trividhā nityatā veditavyā yena nityakāyāstathāgatā ucyante| prakṛtyā nityatā svābhāvikasya svabhāvena nityatvāt| asraṃsanena sāṃbhogikasya dharmasaṃbhogāvicchedāt| prabandhena nairmāṇikasyāntarvyaye[rdhāya]punaḥ punarnirmāṇadarśanāt|

buddhajñānavibhāge daśa ślokāḥ|
ādarśajñānamacalaṃ trayajñānaṃ tadāśritam|
samatāpratyavekṣāyāṃ kṛtyānuṣṭhāna eva ca||67||

caturvidhaṃ buddhānāṃ jñānamādarśajñānaṃ samatājñānaṃ pratyavekṣājñānaṃ kṛtyānuṣṭhānajñānaṃ ca| ādarśajñānamacalaṃ trīṇī jñānāni tadāśritāni calāni|

ādarśajñānamamāparicchinnaṃ sadānugam|
sarvajñeyeṣvasaṃmūḍhaṃ na ca teṣvāmukhaṃ sadā||68||

ādarśajñānamamaparicchinnaṃ deśataḥ sadānugaṃ kālataḥ| saervajñeyeṣvasaṃmūḍhaṃ sadāvaraṇavigamāt, na ca teṣvāmukhamanākāratvāt|

sarvajñānanimittatvānmahājñānākaropamam|
saṃbhogabuddhatā jñānapratibimbodayācca tat||69||

teṣāṃ ca samatādijñānānāṃ sarvaprakārāṇāṃ hetutvātsarvajñānānāmākaropam| saṃbhogabuddhatvatajjñānapratibimbodayācca tadādarśajñānāmityucyate|

sattveṣu samatājñānaṃ bhāvanāśuddhito'malaṃ [matam]|
apratiṣṭhasa[śa]māviṣṭaṃ samatājñānamiṣyate||70||

yabdodhisattvenābhisamayakāleṣu [sattveṣu] samatājñānaṃ pratilabdhaṃ tadbhāvanāśuddhito bodhiprāptasyāpratiṣṭhitanirvāṇe niviṣṭaṃ samatājñānamiṣyate|

mahāmaitrīkṛpābhyāṃ ca sarvakālānugaṃ matam|
yathādhimokṣaṃ sattvānāṃ buddhabimbanidarśakam||71||

mahāmaitrīkaruṇābhyāṃ sarvakālānugaṃ yathādhimokṣaṃ ca sattvānāṃ buddhabimbanidarśakam|
yataḥ kecitsattvāstathāgataṃ nīlavarṇaṃ paśyanti kecitpītavarṇamityevamādi|

pratyavekṣaṇakaṃ jñāne [naṃ] jñeyeṣvavyāhataṃ sadā|
dhāraṇīnāṃ samādhīnāṃ nidhānopamameva ca||72||

pariṣanmaṇḍale sarvavibhūtīnāṃ nidarśakam|
sarvasaṃśayavicchedi mahādharmapravarṣakam||73||

pratyavekṣaṇakaṃ jñānaṃ yathāślokam|
kṛtyānuṣṭhānatājñānaṃ nirmāṇaiḥ sarvadhātuṣu|
citrāprameyācintyaiśca sarvasattvārthakārakam||74||

kṛtyānuṣṭhānajñānaṃ sarvalokadhātuṣu nirmāṇairnānāprakārairaprameyairacintyaiśca sarvasattvārthakam|
kṛtyaniṣpattibhirbhedaiḥ saṃkhyākṣetraiśca sarvadā|
acintyaṃ buddhanirmāṇaṃ vijñeyaṃ tacca sarvathā||75||

tacca buddhanirmāṇaṃ sadā sarvathā cācintyaṃ veditavyaṃ| kṛtyakriyābhedataḥ saṃkhyāta [taḥ] kṣetrataśca|

dhāraṇātsamacittācca samyagdharmaprakāśanāt|
kṛtyānuṣṭhānataścaiva caturjñānasamudbhavaḥ||76||

tatra dhāraṇāt śrutānāṃ dharmāṇām| samacittatā sarvasattveṣvātmaparasamatayā| śeṣaṃ gatārtham|

buddhānekatvāpṛthaktveślokaḥ|
gotrabhedādavaiyarthyātsākalyādapyanāditaḥ|
abhedānnaikabuddhatvaṃ bahutvaṃ cāmalāśraye||77||

eka eva buddha ityetanneṣyate| kiṃ kāraṇam| gotrabhedāt| anantā hi buddhagotrāḥ sattvāḥ| tatraika evābhisaṃbuddho nānye 'bhisaṃmotsyanta iti kuta etat| puṇyajñānasaṃbhāravaiyarthyaṃ ca syādanyeṣāṃ bodhisattvānāmanabhisaṃbodhānna ca yuktaṃ vaiyarthyam| tasmādavaiyarthyādapi naika eva buddhaḥ sattvārthakriyāsākalyaṃ ca na syāt| buddhasya buddhatve kasyacidapratiṣṭhāpanādetacca na yuktam| na ca kaścidādibuddho'sti vinā saṃbhāreṇa buddhatvāyogādvinā cānyena buddhena saṃsthānā [saṃbhārā]yogādityanāditvādapyeko buddhau na yuktaḥ| bahutvamapi neṣyate buddhānāṃ dharmakāyasyābhedādanāsrave dhātau|

buddhatvopāyapraveśe catvāraḥ ślokāḥ|
yā 'vidyamānatā saiva paramā vidyamānatā|
sarvathā 'nupalambhaśca upalambhaḥ paro mataḥ||78||

yā parikalpitena svabhāvenāvidyamānatā saiva paramā vidyamānatā pariniṣpannena svabhāvena| yaśca sarvathā 'nupalambhaḥ parikalpitasya svabhāvasya sa eva parama upalambhaḥ pariniṣpanna svabhāvasya|

bhāvanā paramā ceṣṭā bhāvanāmavipaśyatām|
pratilambhaḥ paraśceṣṭaḥ pratilambhaṃ na paśyatām||79||

saiva paramā bhāvanā yo bhāvanāyā anupalambhaḥ| sa eva paramaḥ pratilambho yaḥ pratilambhānupalambhaḥ|

paśyatāṃ gurutvaṃ [tāṃ] dīrghaṃ nimittaṃ vīryamātmanaḥ|
mānināṃ bodhisattvānāṃdu [dū]re bodhirnirūpyate||80||

ye ca gurutvaṃ buddhatvaṃ paśyanti adbhutadharmayuktam| dīrghaṃ ca kālaṃ paśyanti tatsamudāgamāya| nimittaṃ ca paśyanti cittālambanam| ātmanaśca vīryaṃ vayamārabdhavīryā buddhatvaṃ prāpsyāma iti|

teṣāmevaṃmānināṃ bodhisattvānāmaupalambhikatvāt dūre bodhirnirūpyate|
paśyatām, kalpanāmātraṃ sarvametadyathoditaṃ|
akalpabodhisattvānāṃ prāptā bodhirnirūpyate||81||

kalyanāmātraṃ tvetatsarvamiti paśyatāṃ tasyāpi kalpanāmātrasyāvikalpanādakalpabodhisattvānāmanutpattikadharmakṣāntilābhāvasthāyāmarthataḥ prāptaiva bodhirityucyate|

buddhānāmanyonyanai[nyai]kakāryatve catvāraḥ ślokāḥ|
bhinnāśrayā bhinnajalāśca nadyaḥ
alpodakāḥ kṛtyapṛthaktvakāryāḥ|
jalāśritaprāṇitanūpabhogyā
bhavanti pātālamasaṃpraviṣṭāḥ||82||

samudraviṣṭāśca bhavanti sarvā ekāśrayā ekamahājalāśca|
miśraikakāryāśca mahopabhogyā jalāśritaprāṇigaṇasya nityam||83||

bhinnāśrayā bhinnamatāśca dhīrāḥ svalpāvabodhāḥ pṛthagātmakṛtyāḥ|
parīttasattvārthasadopabhogyā bhavanti buddhatvamasaṃpraviṣṭāḥ||84||

buddhatvaviṣṭāśca bhavanti sarve ekāśrayā ekamahāvabodhāḥ|
miśraikakāryāśca mahopabhogyāḥ sadā mahāsattvagaṇasya te hi||85||

tatra bhinnāśrayā nadyaḥ svabhājanabhedāt| kṛtyapṛthaktvakāryāḥ pṛthaktvena kṛtyakaraṇāt| tanūpabhogyā ityalpānāmupabhogyāḥ| śeṣaṃ gatārtham|

buddhatvaprotsāhane ślokaḥ|
itinirūpamaśukladharmayogād hitasukhahetutayā ca buddhabhūmeḥ|
śubhaparamasukhākṣayakaratvāt śubhamatirarhati bodhicittamāptum||86||

nirūpamasukladharmayogāt svārthasaṃpattitaḥ| hitasukhahetutvācca buddhatvasya parārthasaṃpattiḥ| anavadyotkṛṣṭākṣayasukhākaratvācca sukhavihāro viśeṣataḥ| buddhimānahīnabodhicittamādātuṃ tatpraṇidhānaparigrahāt|

|| mahāyānasūtrālaṃkāre bodhyadhikāro navamaḥ||